Declension table of ?vājinīvatā

Deva

FeminineSingularDualPlural
Nominativevājinīvatā vājinīvate vājinīvatāḥ
Vocativevājinīvate vājinīvate vājinīvatāḥ
Accusativevājinīvatām vājinīvate vājinīvatāḥ
Instrumentalvājinīvatayā vājinīvatābhyām vājinīvatābhiḥ
Dativevājinīvatāyai vājinīvatābhyām vājinīvatābhyaḥ
Ablativevājinīvatāyāḥ vājinīvatābhyām vājinīvatābhyaḥ
Genitivevājinīvatāyāḥ vājinīvatayoḥ vājinīvatānām
Locativevājinīvatāyām vājinīvatayoḥ vājinīvatāsu

Adverb -vājinīvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria