Declension table of ?vājinīvasu

Deva

MasculineSingularDualPlural
Nominativevājinīvasuḥ vājinīvasū vājinīvasavaḥ
Vocativevājinīvaso vājinīvasū vājinīvasavaḥ
Accusativevājinīvasum vājinīvasū vājinīvasūn
Instrumentalvājinīvasunā vājinīvasubhyām vājinīvasubhiḥ
Dativevājinīvasave vājinīvasubhyām vājinīvasubhyaḥ
Ablativevājinīvasoḥ vājinīvasubhyām vājinīvasubhyaḥ
Genitivevājinīvasoḥ vājinīvasvoḥ vājinīvasūnām
Locativevājinīvasau vājinīvasvoḥ vājinīvasuṣu

Compound vājinīvasu -

Adverb -vājinīvasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria