Declension table of ?vājina

Deva

NeuterSingularDualPlural
Nominativevājinam vājine vājināni
Vocativevājina vājine vājināni
Accusativevājinam vājine vājināni
Instrumentalvājinena vājinābhyām vājinaiḥ
Dativevājināya vājinābhyām vājinebhyaḥ
Ablativevājināt vājinābhyām vājinebhyaḥ
Genitivevājinasya vājinayoḥ vājinānām
Locativevājine vājinayoḥ vājineṣu

Compound vājina -

Adverb -vājinam -vājināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria