Declension table of ?vājīvidhāna

Deva

NeuterSingularDualPlural
Nominativevājīvidhānam vājīvidhāne vājīvidhānāni
Vocativevājīvidhāna vājīvidhāne vājīvidhānāni
Accusativevājīvidhānam vājīvidhāne vājīvidhānāni
Instrumentalvājīvidhānena vājīvidhānābhyām vājīvidhānaiḥ
Dativevājīvidhānāya vājīvidhānābhyām vājīvidhānebhyaḥ
Ablativevājīvidhānāt vājīvidhānābhyām vājīvidhānebhyaḥ
Genitivevājīvidhānasya vājīvidhānayoḥ vājīvidhānānām
Locativevājīvidhāne vājīvidhānayoḥ vājīvidhāneṣu

Compound vājīvidhāna -

Adverb -vājīvidhānam -vājīvidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria