Declension table of ?vājaśruta

Deva

NeuterSingularDualPlural
Nominativevājaśrutam vājaśrute vājaśrutāni
Vocativevājaśruta vājaśrute vājaśrutāni
Accusativevājaśrutam vājaśrute vājaśrutāni
Instrumentalvājaśrutena vājaśrutābhyām vājaśrutaiḥ
Dativevājaśrutāya vājaśrutābhyām vājaśrutebhyaḥ
Ablativevājaśrutāt vājaśrutābhyām vājaśrutebhyaḥ
Genitivevājaśrutasya vājaśrutayoḥ vājaśrutānām
Locativevājaśrute vājaśrutayoḥ vājaśruteṣu

Compound vājaśruta -

Adverb -vājaśrutam -vājaśrutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria