Declension table of ?vājasani

Deva

NeuterSingularDualPlural
Nominativevājasani vājasaninī vājasanīni
Vocativevājasani vājasaninī vājasanīni
Accusativevājasani vājasaninī vājasanīni
Instrumentalvājasaninā vājasanibhyām vājasanibhiḥ
Dativevājasanine vājasanibhyām vājasanibhyaḥ
Ablativevājasaninaḥ vājasanibhyām vājasanibhyaḥ
Genitivevājasaninaḥ vājasaninoḥ vājasanīnām
Locativevājasanini vājasaninoḥ vājasaniṣu

Compound vājasani -

Adverb -vājasani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria