Declension table of ?vājasaneyagṛhyasūtra

Deva

NeuterSingularDualPlural
Nominativevājasaneyagṛhyasūtram vājasaneyagṛhyasūtre vājasaneyagṛhyasūtrāṇi
Vocativevājasaneyagṛhyasūtra vājasaneyagṛhyasūtre vājasaneyagṛhyasūtrāṇi
Accusativevājasaneyagṛhyasūtram vājasaneyagṛhyasūtre vājasaneyagṛhyasūtrāṇi
Instrumentalvājasaneyagṛhyasūtreṇa vājasaneyagṛhyasūtrābhyām vājasaneyagṛhyasūtraiḥ
Dativevājasaneyagṛhyasūtrāya vājasaneyagṛhyasūtrābhyām vājasaneyagṛhyasūtrebhyaḥ
Ablativevājasaneyagṛhyasūtrāt vājasaneyagṛhyasūtrābhyām vājasaneyagṛhyasūtrebhyaḥ
Genitivevājasaneyagṛhyasūtrasya vājasaneyagṛhyasūtrayoḥ vājasaneyagṛhyasūtrāṇām
Locativevājasaneyagṛhyasūtre vājasaneyagṛhyasūtrayoḥ vājasaneyagṛhyasūtreṣu

Compound vājasaneyagṛhyasūtra -

Adverb -vājasaneyagṛhyasūtram -vājasaneyagṛhyasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria