Declension table of ?vājaratna

Deva

NeuterSingularDualPlural
Nominativevājaratnam vājaratne vājaratnāni
Vocativevājaratna vājaratne vājaratnāni
Accusativevājaratnam vājaratne vājaratnāni
Instrumentalvājaratnena vājaratnābhyām vājaratnaiḥ
Dativevājaratnāya vājaratnābhyām vājaratnebhyaḥ
Ablativevājaratnāt vājaratnābhyām vājaratnebhyaḥ
Genitivevājaratnasya vājaratnayoḥ vājaratnānām
Locativevājaratne vājaratnayoḥ vājaratneṣu

Compound vājaratna -

Adverb -vājaratnam -vājaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria