Declension table of ?vājapeyaka

Deva

MasculineSingularDualPlural
Nominativevājapeyakaḥ vājapeyakau vājapeyakāḥ
Vocativevājapeyaka vājapeyakau vājapeyakāḥ
Accusativevājapeyakam vājapeyakau vājapeyakān
Instrumentalvājapeyakena vājapeyakābhyām vājapeyakaiḥ vājapeyakebhiḥ
Dativevājapeyakāya vājapeyakābhyām vājapeyakebhyaḥ
Ablativevājapeyakāt vājapeyakābhyām vājapeyakebhyaḥ
Genitivevājapeyakasya vājapeyakayoḥ vājapeyakānām
Locativevājapeyake vājapeyakayoḥ vājapeyakeṣu

Compound vājapeyaka -

Adverb -vājapeyakam -vājapeyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria