Declension table of ?vājakarmīya

Deva

NeuterSingularDualPlural
Nominativevājakarmīyam vājakarmīye vājakarmīyāṇi
Vocativevājakarmīya vājakarmīye vājakarmīyāṇi
Accusativevājakarmīyam vājakarmīye vājakarmīyāṇi
Instrumentalvājakarmīyeṇa vājakarmīyābhyām vājakarmīyaiḥ
Dativevājakarmīyāya vājakarmīyābhyām vājakarmīyebhyaḥ
Ablativevājakarmīyāt vājakarmīyābhyām vājakarmīyebhyaḥ
Genitivevājakarmīyasya vājakarmīyayoḥ vājakarmīyāṇām
Locativevājakarmīye vājakarmīyayoḥ vājakarmīyeṣu

Compound vājakarmīya -

Adverb -vājakarmīyam -vājakarmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria