Declension table of ?vājakṛtya

Deva

NeuterSingularDualPlural
Nominativevājakṛtyam vājakṛtye vājakṛtyāni
Vocativevājakṛtya vājakṛtye vājakṛtyāni
Accusativevājakṛtyam vājakṛtye vājakṛtyāni
Instrumentalvājakṛtyena vājakṛtyābhyām vājakṛtyaiḥ
Dativevājakṛtyāya vājakṛtyābhyām vājakṛtyebhyaḥ
Ablativevājakṛtyāt vājakṛtyābhyām vājakṛtyebhyaḥ
Genitivevājakṛtyasya vājakṛtyayoḥ vājakṛtyānām
Locativevājakṛtye vājakṛtyayoḥ vājakṛtyeṣu

Compound vājakṛtya -

Adverb -vājakṛtyam -vājakṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria