Declension table of ?vājāpya

Deva

NeuterSingularDualPlural
Nominativevājāpyam vājāpye vājāpyāni
Vocativevājāpya vājāpye vājāpyāni
Accusativevājāpyam vājāpye vājāpyāni
Instrumentalvājāpyena vājāpyābhyām vājāpyaiḥ
Dativevājāpyāya vājāpyābhyām vājāpyebhyaḥ
Ablativevājāpyāt vājāpyābhyām vājāpyebhyaḥ
Genitivevājāpyasya vājāpyayoḥ vājāpyānām
Locativevājāpye vājāpyayoḥ vājāpyeṣu

Compound vājāpya -

Adverb -vājāpyam -vājāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria