Declension table of ?vāhyanaya

Deva

MasculineSingularDualPlural
Nominativevāhyanayaḥ vāhyanayau vāhyanayāḥ
Vocativevāhyanaya vāhyanayau vāhyanayāḥ
Accusativevāhyanayam vāhyanayau vāhyanayān
Instrumentalvāhyanayena vāhyanayābhyām vāhyanayaiḥ vāhyanayebhiḥ
Dativevāhyanayāya vāhyanayābhyām vāhyanayebhyaḥ
Ablativevāhyanayāt vāhyanayābhyām vāhyanayebhyaḥ
Genitivevāhyanayasya vāhyanayayoḥ vāhyanayānām
Locativevāhyanaye vāhyanayayoḥ vāhyanayeṣu

Compound vāhyanaya -

Adverb -vāhyanayam -vāhyanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria