Declension table of ?vāhuli

Deva

MasculineSingularDualPlural
Nominativevāhuliḥ vāhulī vāhulayaḥ
Vocativevāhule vāhulī vāhulayaḥ
Accusativevāhulim vāhulī vāhulīn
Instrumentalvāhulinā vāhulibhyām vāhulibhiḥ
Dativevāhulaye vāhulibhyām vāhulibhyaḥ
Ablativevāhuleḥ vāhulibhyām vāhulibhyaḥ
Genitivevāhuleḥ vāhulyoḥ vāhulīnām
Locativevāhulau vāhulyoḥ vāhuliṣu

Compound vāhuli -

Adverb -vāhuli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria