Declension table of ?vāhna

Deva

NeuterSingularDualPlural
Nominativevāhnam vāhne vāhnāni
Vocativevāhna vāhne vāhnāni
Accusativevāhnam vāhne vāhnāni
Instrumentalvāhnena vāhnābhyām vāhnaiḥ
Dativevāhnāya vāhnābhyām vāhnebhyaḥ
Ablativevāhnāt vāhnābhyām vāhnebhyaḥ
Genitivevāhnasya vāhnayoḥ vāhnānām
Locativevāhne vāhnayoḥ vāhneṣu

Compound vāhna -

Adverb -vāhnam -vāhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria