Declension table of ?vāhna

Deva

MasculineSingularDualPlural
Nominativevāhnaḥ vāhnau vāhnāḥ
Vocativevāhna vāhnau vāhnāḥ
Accusativevāhnam vāhnau vāhnān
Instrumentalvāhnena vāhnābhyām vāhnaiḥ vāhnebhiḥ
Dativevāhnāya vāhnābhyām vāhnebhyaḥ
Ablativevāhnāt vāhnābhyām vāhnebhyaḥ
Genitivevāhnasya vāhnayoḥ vāhnānām
Locativevāhne vāhnayoḥ vāhneṣu

Compound vāhna -

Adverb -vāhnam -vāhnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria