Declension table of vāhika

Deva

NeuterSingularDualPlural
Nominativevāhikam vāhike vāhikāni
Vocativevāhika vāhike vāhikāni
Accusativevāhikam vāhike vāhikāni
Instrumentalvāhikena vāhikābhyām vāhikaiḥ
Dativevāhikāya vāhikābhyām vāhikebhyaḥ
Ablativevāhikāt vāhikābhyām vāhikebhyaḥ
Genitivevāhikasya vāhikayoḥ vāhikānām
Locativevāhike vāhikayoḥ vāhikeṣu

Compound vāhika -

Adverb -vāhikam -vāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria