Declension table of ?vāhiṣṭhā

Deva

FeminineSingularDualPlural
Nominativevāhiṣṭhā vāhiṣṭhe vāhiṣṭhāḥ
Vocativevāhiṣṭhe vāhiṣṭhe vāhiṣṭhāḥ
Accusativevāhiṣṭhām vāhiṣṭhe vāhiṣṭhāḥ
Instrumentalvāhiṣṭhayā vāhiṣṭhābhyām vāhiṣṭhābhiḥ
Dativevāhiṣṭhāyai vāhiṣṭhābhyām vāhiṣṭhābhyaḥ
Ablativevāhiṣṭhāyāḥ vāhiṣṭhābhyām vāhiṣṭhābhyaḥ
Genitivevāhiṣṭhāyāḥ vāhiṣṭhayoḥ vāhiṣṭhānām
Locativevāhiṣṭhāyām vāhiṣṭhayoḥ vāhiṣṭhāsu

Adverb -vāhiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria