Declension table of ?vāheyika

Deva

NeuterSingularDualPlural
Nominativevāheyikam vāheyike vāheyikāni
Vocativevāheyika vāheyike vāheyikāni
Accusativevāheyikam vāheyike vāheyikāni
Instrumentalvāheyikena vāheyikābhyām vāheyikaiḥ
Dativevāheyikāya vāheyikābhyām vāheyikebhyaḥ
Ablativevāheyikāt vāheyikābhyām vāheyikebhyaḥ
Genitivevāheyikasya vāheyikayoḥ vāheyikānām
Locativevāheyike vāheyikayoḥ vāheyikeṣu

Compound vāheyika -

Adverb -vāheyikam -vāheyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria