Declension table of ?vāheyika

Deva

MasculineSingularDualPlural
Nominativevāheyikaḥ vāheyikau vāheyikāḥ
Vocativevāheyika vāheyikau vāheyikāḥ
Accusativevāheyikam vāheyikau vāheyikān
Instrumentalvāheyikena vāheyikābhyām vāheyikaiḥ vāheyikebhiḥ
Dativevāheyikāya vāheyikābhyām vāheyikebhyaḥ
Ablativevāheyikāt vāheyikābhyām vāheyikebhyaḥ
Genitivevāheyikasya vāheyikayoḥ vāheyikānām
Locativevāheyike vāheyikayoḥ vāheyikeṣu

Compound vāheyika -

Adverb -vāheyikam -vāheyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria