Declension table of ?vāhanatva

Deva

NeuterSingularDualPlural
Nominativevāhanatvam vāhanatve vāhanatvāni
Vocativevāhanatva vāhanatve vāhanatvāni
Accusativevāhanatvam vāhanatve vāhanatvāni
Instrumentalvāhanatvena vāhanatvābhyām vāhanatvaiḥ
Dativevāhanatvāya vāhanatvābhyām vāhanatvebhyaḥ
Ablativevāhanatvāt vāhanatvābhyām vāhanatvebhyaḥ
Genitivevāhanatvasya vāhanatvayoḥ vāhanatvānām
Locativevāhanatve vāhanatvayoḥ vāhanatveṣu

Compound vāhanatva -

Adverb -vāhanatvam -vāhanatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria