Declension table of ?vāhanakāraśālā

Deva

FeminineSingularDualPlural
Nominativevāhanakāraśālā vāhanakāraśāle vāhanakāraśālāḥ
Vocativevāhanakāraśāle vāhanakāraśāle vāhanakāraśālāḥ
Accusativevāhanakāraśālām vāhanakāraśāle vāhanakāraśālāḥ
Instrumentalvāhanakāraśālayā vāhanakāraśālābhyām vāhanakāraśālābhiḥ
Dativevāhanakāraśālāyai vāhanakāraśālābhyām vāhanakāraśālābhyaḥ
Ablativevāhanakāraśālāyāḥ vāhanakāraśālābhyām vāhanakāraśālābhyaḥ
Genitivevāhanakāraśālāyāḥ vāhanakāraśālayoḥ vāhanakāraśālānām
Locativevāhanakāraśālāyām vāhanakāraśālayoḥ vāhanakāraśālāsu

Adverb -vāhanakāraśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria