Declension table of ?vāhanā

Deva

FeminineSingularDualPlural
Nominativevāhanā vāhane vāhanāḥ
Vocativevāhane vāhane vāhanāḥ
Accusativevāhanām vāhane vāhanāḥ
Instrumentalvāhanayā vāhanābhyām vāhanābhiḥ
Dativevāhanāyai vāhanābhyām vāhanābhyaḥ
Ablativevāhanāyāḥ vāhanābhyām vāhanābhyaḥ
Genitivevāhanāyāḥ vāhanayoḥ vāhanānām
Locativevāhanāyām vāhanayoḥ vāhanāsu

Adverb -vāhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria