Declension table of ?vāhalā

Deva

FeminineSingularDualPlural
Nominativevāhalā vāhale vāhalāḥ
Vocativevāhale vāhale vāhalāḥ
Accusativevāhalām vāhale vāhalāḥ
Instrumentalvāhalayā vāhalābhyām vāhalābhiḥ
Dativevāhalāyai vāhalābhyām vāhalābhyaḥ
Ablativevāhalāyāḥ vāhalābhyām vāhalābhyaḥ
Genitivevāhalāyāḥ vāhalayoḥ vāhalānām
Locativevāhalāyām vāhalayoḥ vāhalāsu

Adverb -vāhalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria