Declension table of ?vāgyata

Deva

NeuterSingularDualPlural
Nominativevāgyatam vāgyate vāgyatāni
Vocativevāgyata vāgyate vāgyatāni
Accusativevāgyatam vāgyate vāgyatāni
Instrumentalvāgyatena vāgyatābhyām vāgyataiḥ
Dativevāgyatāya vāgyatābhyām vāgyatebhyaḥ
Ablativevāgyatāt vāgyatābhyām vāgyatebhyaḥ
Genitivevāgyatasya vāgyatayoḥ vāgyatānām
Locativevāgyate vāgyatayoḥ vāgyateṣu

Compound vāgyata -

Adverb -vāgyatam -vāgyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria