Declension table of ?vāgyata

Deva

MasculineSingularDualPlural
Nominativevāgyataḥ vāgyatau vāgyatāḥ
Vocativevāgyata vāgyatau vāgyatāḥ
Accusativevāgyatam vāgyatau vāgyatān
Instrumentalvāgyatena vāgyatābhyām vāgyataiḥ vāgyatebhiḥ
Dativevāgyatāya vāgyatābhyām vāgyatebhyaḥ
Ablativevāgyatāt vāgyatābhyām vāgyatebhyaḥ
Genitivevāgyatasya vāgyatayoḥ vāgyatānām
Locativevāgyate vāgyatayoḥ vāgyateṣu

Compound vāgyata -

Adverb -vāgyatam -vāgyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria