Declension table of ?vāgyāma

Deva

NeuterSingularDualPlural
Nominativevāgyāmam vāgyāme vāgyāmāni
Vocativevāgyāma vāgyāme vāgyāmāni
Accusativevāgyāmam vāgyāme vāgyāmāni
Instrumentalvāgyāmena vāgyāmābhyām vāgyāmaiḥ
Dativevāgyāmāya vāgyāmābhyām vāgyāmebhyaḥ
Ablativevāgyāmāt vāgyāmābhyām vāgyāmebhyaḥ
Genitivevāgyāmasya vāgyāmayoḥ vāgyāmānām
Locativevāgyāme vāgyāmayoḥ vāgyāmeṣu

Compound vāgyāma -

Adverb -vāgyāmam -vāgyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria