Declension table of ?vāgvilāsin

Deva

MasculineSingularDualPlural
Nominativevāgvilāsī vāgvilāsinau vāgvilāsinaḥ
Vocativevāgvilāsin vāgvilāsinau vāgvilāsinaḥ
Accusativevāgvilāsinam vāgvilāsinau vāgvilāsinaḥ
Instrumentalvāgvilāsinā vāgvilāsibhyām vāgvilāsibhiḥ
Dativevāgvilāsine vāgvilāsibhyām vāgvilāsibhyaḥ
Ablativevāgvilāsinaḥ vāgvilāsibhyām vāgvilāsibhyaḥ
Genitivevāgvilāsinaḥ vāgvilāsinoḥ vāgvilāsinām
Locativevāgvilāsini vāgvilāsinoḥ vāgvilāsiṣu

Compound vāgvilāsi -

Adverb -vāgvilāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria