Declension table of ?vāgvīra

Deva

MasculineSingularDualPlural
Nominativevāgvīraḥ vāgvīrau vāgvīrāḥ
Vocativevāgvīra vāgvīrau vāgvīrāḥ
Accusativevāgvīram vāgvīrau vāgvīrān
Instrumentalvāgvīreṇa vāgvīrābhyām vāgvīraiḥ vāgvīrebhiḥ
Dativevāgvīrāya vāgvīrābhyām vāgvīrebhyaḥ
Ablativevāgvīrāt vāgvīrābhyām vāgvīrebhyaḥ
Genitivevāgvīrasya vāgvīrayoḥ vāgvīrāṇām
Locativevāgvīre vāgvīrayoḥ vāgvīreṣu

Compound vāgvīra -

Adverb -vāgvīram -vāgvīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria