Declension table of ?vāgvidagdhatā

Deva

FeminineSingularDualPlural
Nominativevāgvidagdhatā vāgvidagdhate vāgvidagdhatāḥ
Vocativevāgvidagdhate vāgvidagdhate vāgvidagdhatāḥ
Accusativevāgvidagdhatām vāgvidagdhate vāgvidagdhatāḥ
Instrumentalvāgvidagdhatayā vāgvidagdhatābhyām vāgvidagdhatābhiḥ
Dativevāgvidagdhatāyai vāgvidagdhatābhyām vāgvidagdhatābhyaḥ
Ablativevāgvidagdhatāyāḥ vāgvidagdhatābhyām vāgvidagdhatābhyaḥ
Genitivevāgvidagdhatāyāḥ vāgvidagdhatayoḥ vāgvidagdhatānām
Locativevāgvidagdhatāyām vāgvidagdhatayoḥ vāgvidagdhatāsu

Adverb -vāgvidagdhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria