Declension table of ?vāgvibhava

Deva

MasculineSingularDualPlural
Nominativevāgvibhavaḥ vāgvibhavau vāgvibhavāḥ
Vocativevāgvibhava vāgvibhavau vāgvibhavāḥ
Accusativevāgvibhavam vāgvibhavau vāgvibhavān
Instrumentalvāgvibhavena vāgvibhavābhyām vāgvibhavaiḥ vāgvibhavebhiḥ
Dativevāgvibhavāya vāgvibhavābhyām vāgvibhavebhyaḥ
Ablativevāgvibhavāt vāgvibhavābhyām vāgvibhavebhyaḥ
Genitivevāgvibhavasya vāgvibhavayoḥ vāgvibhavānām
Locativevāgvibhave vāgvibhavayoḥ vāgvibhaveṣu

Compound vāgvibhava -

Adverb -vāgvibhavam -vāgvibhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria