Declension table of ?vāgura

Deva

MasculineSingularDualPlural
Nominativevāguraḥ vāgurau vāgurāḥ
Vocativevāgura vāgurau vāgurāḥ
Accusativevāguram vāgurau vāgurān
Instrumentalvāgureṇa vāgurābhyām vāguraiḥ vāgurebhiḥ
Dativevāgurāya vāgurābhyām vāgurebhyaḥ
Ablativevāgurāt vāgurābhyām vāgurebhyaḥ
Genitivevāgurasya vāgurayoḥ vāgurāṇām
Locativevāgure vāgurayoḥ vāgureṣu

Compound vāgura -

Adverb -vāguram -vāgurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria