Declension table of ?vāgujī

Deva

FeminineSingularDualPlural
Nominativevāgujī vāgujyau vāgujyaḥ
Vocativevāguji vāgujyau vāgujyaḥ
Accusativevāgujīm vāgujyau vāgujīḥ
Instrumentalvāgujyā vāgujībhyām vāgujībhiḥ
Dativevāgujyai vāgujībhyām vāgujībhyaḥ
Ablativevāgujyāḥ vāgujībhyām vāgujībhyaḥ
Genitivevāgujyāḥ vāgujyoḥ vāgujīnām
Locativevāgujyām vāgujyoḥ vāgujīṣu

Compound vāguji - vāgujī -

Adverb -vāguji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria