Declension table of ?vāgrodha

Deva

MasculineSingularDualPlural
Nominativevāgrodhaḥ vāgrodhau vāgrodhāḥ
Vocativevāgrodha vāgrodhau vāgrodhāḥ
Accusativevāgrodham vāgrodhau vāgrodhān
Instrumentalvāgrodhena vāgrodhābhyām vāgrodhaiḥ vāgrodhebhiḥ
Dativevāgrodhāya vāgrodhābhyām vāgrodhebhyaḥ
Ablativevāgrodhāt vāgrodhābhyām vāgrodhebhyaḥ
Genitivevāgrodhasya vāgrodhayoḥ vāgrodhānām
Locativevāgrodhe vāgrodhayoḥ vāgrodheṣu

Compound vāgrodha -

Adverb -vāgrodham -vāgrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria