Declension table of ?vāgmāyana

Deva

MasculineSingularDualPlural
Nominativevāgmāyanaḥ vāgmāyanau vāgmāyanāḥ
Vocativevāgmāyana vāgmāyanau vāgmāyanāḥ
Accusativevāgmāyanam vāgmāyanau vāgmāyanān
Instrumentalvāgmāyanena vāgmāyanābhyām vāgmāyanaiḥ vāgmāyanebhiḥ
Dativevāgmāyanāya vāgmāyanābhyām vāgmāyanebhyaḥ
Ablativevāgmāyanāt vāgmāyanābhyām vāgmāyanebhyaḥ
Genitivevāgmāyanasya vāgmāyanayoḥ vāgmāyanānām
Locativevāgmāyane vāgmāyanayoḥ vāgmāyaneṣu

Compound vāgmāyana -

Adverb -vāgmāyanam -vāgmāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria