Declension table of ?vāgdvāra

Deva

NeuterSingularDualPlural
Nominativevāgdvāram vāgdvāre vāgdvārāṇi
Vocativevāgdvāra vāgdvāre vāgdvārāṇi
Accusativevāgdvāram vāgdvāre vāgdvārāṇi
Instrumentalvāgdvāreṇa vāgdvārābhyām vāgdvāraiḥ
Dativevāgdvārāya vāgdvārābhyām vāgdvārebhyaḥ
Ablativevāgdvārāt vāgdvārābhyām vāgdvārebhyaḥ
Genitivevāgdvārasya vāgdvārayoḥ vāgdvārāṇām
Locativevāgdvāre vāgdvārayoḥ vāgdvāreṣu

Compound vāgdvāra -

Adverb -vāgdvāram -vāgdvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria