Declension table of ?vāgdevatyā

Deva

FeminineSingularDualPlural
Nominativevāgdevatyā vāgdevatye vāgdevatyāḥ
Vocativevāgdevatye vāgdevatye vāgdevatyāḥ
Accusativevāgdevatyām vāgdevatye vāgdevatyāḥ
Instrumentalvāgdevatyayā vāgdevatyābhyām vāgdevatyābhiḥ
Dativevāgdevatyāyai vāgdevatyābhyām vāgdevatyābhyaḥ
Ablativevāgdevatyāyāḥ vāgdevatyābhyām vāgdevatyābhyaḥ
Genitivevāgdevatyāyāḥ vāgdevatyayoḥ vāgdevatyānām
Locativevāgdevatyāyām vāgdevatyayoḥ vāgdevatyāsu

Adverb -vāgdevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria