Declension table of ?vāgdevatya

Deva

NeuterSingularDualPlural
Nominativevāgdevatyam vāgdevatye vāgdevatyāni
Vocativevāgdevatya vāgdevatye vāgdevatyāni
Accusativevāgdevatyam vāgdevatye vāgdevatyāni
Instrumentalvāgdevatyena vāgdevatyābhyām vāgdevatyaiḥ
Dativevāgdevatyāya vāgdevatyābhyām vāgdevatyebhyaḥ
Ablativevāgdevatyāt vāgdevatyābhyām vāgdevatyebhyaḥ
Genitivevāgdevatyasya vāgdevatyayoḥ vāgdevatyānām
Locativevāgdevatye vāgdevatyayoḥ vāgdevatyeṣu

Compound vāgdevatya -

Adverb -vāgdevatyam -vāgdevatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria