Declension table of ?vāgdatta

Deva

MasculineSingularDualPlural
Nominativevāgdattaḥ vāgdattau vāgdattāḥ
Vocativevāgdatta vāgdattau vāgdattāḥ
Accusativevāgdattam vāgdattau vāgdattān
Instrumentalvāgdattena vāgdattābhyām vāgdattaiḥ vāgdattebhiḥ
Dativevāgdattāya vāgdattābhyām vāgdattebhyaḥ
Ablativevāgdattāt vāgdattābhyām vāgdattebhyaḥ
Genitivevāgdattasya vāgdattayoḥ vāgdattānām
Locativevāgdatte vāgdattayoḥ vāgdatteṣu

Compound vāgdatta -

Adverb -vāgdattam -vāgdattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria