Declension table of ?vāgdaridra

Deva

MasculineSingularDualPlural
Nominativevāgdaridraḥ vāgdaridrau vāgdaridrāḥ
Vocativevāgdaridra vāgdaridrau vāgdaridrāḥ
Accusativevāgdaridram vāgdaridrau vāgdaridrān
Instrumentalvāgdaridreṇa vāgdaridrābhyām vāgdaridraiḥ vāgdaridrebhiḥ
Dativevāgdaridrāya vāgdaridrābhyām vāgdaridrebhyaḥ
Ablativevāgdaridrāt vāgdaridrābhyām vāgdaridrebhyaḥ
Genitivevāgdaridrasya vāgdaridrayoḥ vāgdaridrāṇām
Locativevāgdaridre vāgdaridrayoḥ vāgdaridreṣu

Compound vāgdaridra -

Adverb -vāgdaridram -vāgdaridrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria