Declension table of ?vāgbali

Deva

MasculineSingularDualPlural
Nominativevāgbaliḥ vāgbalī vāgbalayaḥ
Vocativevāgbale vāgbalī vāgbalayaḥ
Accusativevāgbalim vāgbalī vāgbalīn
Instrumentalvāgbalinā vāgbalibhyām vāgbalibhiḥ
Dativevāgbalaye vāgbalibhyām vāgbalibhyaḥ
Ablativevāgbaleḥ vāgbalibhyām vāgbalibhyaḥ
Genitivevāgbaleḥ vāgbalyoḥ vāgbalīnām
Locativevāgbalau vāgbalyoḥ vāgbaliṣu

Compound vāgbali -

Adverb -vāgbali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria