Declension table of ?vāgapahārakā

Deva

FeminineSingularDualPlural
Nominativevāgapahārakā vāgapahārake vāgapahārakāḥ
Vocativevāgapahārake vāgapahārake vāgapahārakāḥ
Accusativevāgapahārakām vāgapahārake vāgapahārakāḥ
Instrumentalvāgapahārakayā vāgapahārakābhyām vāgapahārakābhiḥ
Dativevāgapahārakāyai vāgapahārakābhyām vāgapahārakābhyaḥ
Ablativevāgapahārakāyāḥ vāgapahārakābhyām vāgapahārakābhyaḥ
Genitivevāgapahārakāyāḥ vāgapahārakayoḥ vāgapahārakāṇām
Locativevāgapahārakāyām vāgapahārakayoḥ vāgapahārakāsu

Adverb -vāgapahārakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria