Declension table of ?vāgantā

Deva

FeminineSingularDualPlural
Nominativevāgantā vāgante vāgantāḥ
Vocativevāgante vāgante vāgantāḥ
Accusativevāgantām vāgante vāgantāḥ
Instrumentalvāgantayā vāgantābhyām vāgantābhiḥ
Dativevāgantāyai vāgantābhyām vāgantābhyaḥ
Ablativevāgantāyāḥ vāgantābhyām vāgantābhyaḥ
Genitivevāgantāyāḥ vāgantayoḥ vāgantānām
Locativevāgantāyām vāgantayoḥ vāgantāsu

Adverb -vāgantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria