Declension table of ?vāganta

Deva

NeuterSingularDualPlural
Nominativevāgantam vāgante vāgantāni
Vocativevāganta vāgante vāgantāni
Accusativevāgantam vāgante vāgantāni
Instrumentalvāgantena vāgantābhyām vāgantaiḥ
Dativevāgantāya vāgantābhyām vāgantebhyaḥ
Ablativevāgantāt vāgantābhyām vāgantebhyaḥ
Genitivevāgantasya vāgantayoḥ vāgantānām
Locativevāgante vāgantayoḥ vāganteṣu

Compound vāganta -

Adverb -vāgantam -vāgantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria