Declension table of ?vāganta

Deva

MasculineSingularDualPlural
Nominativevāgantaḥ vāgantau vāgantāḥ
Vocativevāganta vāgantau vāgantāḥ
Accusativevāgantam vāgantau vāgantān
Instrumentalvāgantena vāgantābhyām vāgantaiḥ vāgantebhiḥ
Dativevāgantāya vāgantābhyām vāgantebhyaḥ
Ablativevāgantāt vāgantābhyām vāgantebhyaḥ
Genitivevāgantasya vāgantayoḥ vāgantānām
Locativevāgante vāgantayoḥ vāganteṣu

Compound vāganta -

Adverb -vāgantam -vāgantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria