Declension table of ?vāgadhipa

Deva

MasculineSingularDualPlural
Nominativevāgadhipaḥ vāgadhipau vāgadhipāḥ
Vocativevāgadhipa vāgadhipau vāgadhipāḥ
Accusativevāgadhipam vāgadhipau vāgadhipān
Instrumentalvāgadhipena vāgadhipābhyām vāgadhipaiḥ vāgadhipebhiḥ
Dativevāgadhipāya vāgadhipābhyām vāgadhipebhyaḥ
Ablativevāgadhipāt vāgadhipābhyām vāgadhipebhyaḥ
Genitivevāgadhipasya vāgadhipayoḥ vāgadhipānām
Locativevāgadhipe vāgadhipayoḥ vāgadhipeṣu

Compound vāgadhipa -

Adverb -vāgadhipam -vāgadhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria