Declension table of ?vāgāru

Deva

MasculineSingularDualPlural
Nominativevāgāruḥ vāgārū vāgāravaḥ
Vocativevāgāro vāgārū vāgāravaḥ
Accusativevāgārum vāgārū vāgārūn
Instrumentalvāgāruṇā vāgārubhyām vāgārubhiḥ
Dativevāgārave vāgārubhyām vāgārubhyaḥ
Ablativevāgāroḥ vāgārubhyām vāgārubhyaḥ
Genitivevāgāroḥ vāgārvoḥ vāgārūṇām
Locativevāgārau vāgārvoḥ vāgāruṣu

Compound vāgāru -

Adverb -vāgāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria