Declension table of ?vāgāḍambara

Deva

MasculineSingularDualPlural
Nominativevāgāḍambaraḥ vāgāḍambarau vāgāḍambarāḥ
Vocativevāgāḍambara vāgāḍambarau vāgāḍambarāḥ
Accusativevāgāḍambaram vāgāḍambarau vāgāḍambarān
Instrumentalvāgāḍambareṇa vāgāḍambarābhyām vāgāḍambaraiḥ vāgāḍambarebhiḥ
Dativevāgāḍambarāya vāgāḍambarābhyām vāgāḍambarebhyaḥ
Ablativevāgāḍambarāt vāgāḍambarābhyām vāgāḍambarebhyaḥ
Genitivevāgāḍambarasya vāgāḍambarayoḥ vāgāḍambarāṇām
Locativevāgāḍambare vāgāḍambarayoḥ vāgāḍambareṣu

Compound vāgāḍambara -

Adverb -vāgāḍambaram -vāgāḍambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria