Declension table of ?vāgā

Deva

FeminineSingularDualPlural
Nominativevāgā vāge vāgāḥ
Vocativevāge vāge vāgāḥ
Accusativevāgām vāge vāgāḥ
Instrumentalvāgayā vāgābhyām vāgābhiḥ
Dativevāgāyai vāgābhyām vāgābhyaḥ
Ablativevāgāyāḥ vāgābhyām vāgābhyaḥ
Genitivevāgāyāḥ vāgayoḥ vāgānām
Locativevāgāyām vāgayoḥ vāgāsu

Adverb -vāgam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria