Declension table of ?vāgḍambara

Deva

MasculineSingularDualPlural
Nominativevāgḍambaraḥ vāgḍambarau vāgḍambarāḥ
Vocativevāgḍambara vāgḍambarau vāgḍambarāḥ
Accusativevāgḍambaram vāgḍambarau vāgḍambarān
Instrumentalvāgḍambareṇa vāgḍambarābhyām vāgḍambaraiḥ vāgḍambarebhiḥ
Dativevāgḍambarāya vāgḍambarābhyām vāgḍambarebhyaḥ
Ablativevāgḍambarāt vāgḍambarābhyām vāgḍambarebhyaḥ
Genitivevāgḍambarasya vāgḍambarayoḥ vāgḍambarāṇām
Locativevāgḍambare vāgḍambarayoḥ vāgḍambareṣu

Compound vāgḍambara -

Adverb -vāgḍambaram -vāgḍambarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria